Sunday, April 22, 2012

Shri Sai Nathaya Ashtothra Namavali - English & Hindi

                         


श्री साईनाथाय नमः 
Om Shri Sainathaya Namah                              
लक्ष्मीनारायणाय नमः
Om Lakshmi Narayanaya Namah
कृष्णरामशिवमारूत्यादिरूपाय नमः
Om Krishna-Rama-Shiva-Maruthyadhi Roopaya Namah
शेषशायिने नम:
Om Shesha Shaiyine Namah
गोदावरीतटशीलाधीवासिने नमः
Om GodavarithataSheeladhi Vaasine Namah
भक्तहृदालयाय नमः
Om Bhakta Hridhaalayaya Namah 
सर्वहृत्रिलयाय नमः
Om Sarvahkrunilayaya Namah
भूतावासाय नमः
Om Bhoothavaasaaya Namah
भूतभविष्यध्भाववर्जिताय नमः
Om Bhootha BhavishyadhBhaava Varjithaaya Namah
कालातीताय नमः
Om KaalaatheeThaaya Namah
कालाय नमः
Om Kaalaaya Namah
कालकालाय नमः
Om Kaala Kaalaaya Namah
कालदर्पदमनाय नमः
Om KaaladharpaDhamanaaya Namah
मृत्युंज्जयाय नमः
Om Mrithyunjayaaya Namah
अमर्त्याय नमः
Om Amarthyaaya Namah
मृत्युंभयप्रदाय नमः
Om MrithyuBhayaPpradhaaya Namah
जीवाधाराय नमः
Om JeevaaDhaaraaya Namah
सर्वाधाराय नमः
Om SarvaaDhaaraaya Namah
भक्तावनसमथा॔य नमः
Om Bhakthavana Samarthaya Namah
भक्तावनप्रतिज्ञाय नमः
Om Bhakthavana Prathignyaaya Namah
अत्रवस्त्रदाय नमः
Om AnnaVasthradhaaya Namah
आरोग्यक्षेमदाय नमः
Om Aarogya Kshemadhaaya Namah
धनमांगल्यप्रदाय नमः
Om Dhana MaangalyapPradhaaya Namah
ऋद्धिसिद्धिदाय नमः
Om KridhiSiddiDhaaya Namah
पुत्रमित्र कलत्रबन्धुदाय नमः
Om PutraMitra Kalathra BhanDhudaaya Namah
योगक्षेमवहाय नमः
Om YogaKShema vahaaya Namah
आपद् बांधवाय नमः
Om AapadhBhaandhavaaya Namah
मार्गबन्धवे नमः
Om MaargaBhandhave Namah
भक्ति मुक्तिस्वर्गापवर्गदाय नमः
Om Bhakthi MukthiSwarghaaBhavarGaDaaya Namah
प्रियाय नमः
Om Priyaaya Namah
प्रीतिवर्धनाय नमः
Om Preethi VaDanaaya Namah
अन्तर्यामिणे नमः
Om Antharyaamene Namah
सच्चिदात्मने नमः
Om SachiDhathmane Namah
नित्यानंदाय नमः
Om Nithyanandhaaya Namah
श्री साईनाथाय नमः 
Om Shri SaiNathaaya Namah
परमसुखदाय नमः
Om ParamaSukhadhaaya Namah
परमेश्वराय नमः
Om Parameshvaraaya Namah
परब्रह्मणे नमः
Om ParaBrahmane Namah
परमात्मने नमः
Om ParaMaathmane Namah
ज्ञानस्वरूपिणे नमः
Om GnanaSwaroopineh Namah
जगतःपित्रे नमः
Om Jagathah Pithre Namah
भक्तानां मातृ धातृपितामहाय नमः
Om Bhathaanaam Maathru Dhaathru PithaaMahaaya Namah
भक्ताभयप्रदाय नमः
Om BhakthaaBhayaPradhaaya Namah
भक्तपराधीनाय नमः
Om BhakthapParaaDheenaaya Namah
भक्तानुग्रहकातराय नमः
Om Bhaktha-Anugrahakaatharaaya Namah
शराणागतवत्सलाय नमः
Om SharaanaaGata Vathsalaaya Namah
भक़्तिशक़्तिप्रदाय नमः
Om Bhakthi-ShakthipPradhaaya Namah
ज्ञानवैराग्यदाय नमः
Om Gynana Vairaagyadaaya Namah
प्रेमप्रदाय नमः
Om PremaPradaaya Namah
संशयहृदयदौर्बल्यपापकर्म वासनाक्षयकराय नमः
Om Samshaya Hrudaya Dourbalya Paapa Karma Vaasanaa- Kshayakaraaya Namah
हृदयग्रन्थिभेदकाय नमः
Om Hrudaya Granthi Bhedhakaaya Namah
कर्म ध्वंसिने नमः
Om Karma Dhwamsine Namah
शुध्दसत्वस्थिताय नमः
Om Shuddha SatvaSthithaaya Namah
गुणातीतगुणात्मने नमः
Om Gunaathitha Gunaathmane Namah
अनंतकल्याणगुणाय नमः
Om Anantha Kalyaana Gunaaya Namah
अमितपराक्रमाय नमः
Om Amitha Parakramaaya Namah
जयिने नमः
Om Jayene Namah
दुर्धर्षाक्षोभ्याय नमः
Om DurDharShaaKShobhyaaya Namah
अपराजिताय नमः
Om  Aparaajithaaya Namah
त्रिलोकेषु अविघातगतये नमः
Om Trilokheshu AviGhatha Gathaye   Namah   
अशक्यरहिताय नमः
Om  AshaKya Rahithaaya Namah
सर्वशक्तिमूत॔ये नमः
Om Sarvashakthi Moorthaye Namah
सुरूपसुन्दराय नमः
Om Swaroopa Sundharaaya Namah
सुलोचनाय नमः
Om Sulochanaaya Namah
बहुरूपविश्वमूत॔ये नमः
Om Bahu Roopa Vishva Moorthaye Namah
अरूपाव्यक्ताय नमः
Om Aroopa Vyakthaaya Namah
अचिन्त्याय नमः
Om Achinthyaaya Namah
सूक्ष्माय नमः
Om Sookshmaaya Namah
सर्वान्तर्यामिणे नमः
Om SarvaAntharyaamine Namah
मनोवागतीताय नमः
Om ManooVaagathithaaya Namah
प्रेममूर्तये नमः
Om PremaMoorthaye Namah
सुलभदुर्लभाय नमः
Om Sulabha Dhurlabhaaya Namah
असहायसहायाय नमः
Om Asahaaya Sahaayaaya Namah
अनाथनाथदीनबन्धवे नमः
Om AnadhaNaadha Deena Bhandave Namah
सर्वाभारभृते नमः 
Om Sarvaabhaara Bruthe Namah
अकर्मानेककर्मसुकर्मिणे नमः
Om Akarmaaneka Karma Sukarmine Namah
पुण्यश्रवणकीर्तनाय नमः
Om PunyaShravana Keerthanaaya Namah
तीर्थाय नमः
Om TheerThaaya Namah
वासुदेवाय नमः
Om VaasuDevaaya Namah
सतांगतये नमः
Om Sathanghathaye Namah
सत्परायणाय नमः
Om SathParaayanaaya Namah
लोकनाथाय नमः
Om LokaNaathaya Namah
पावनानघाय नमः
Om PaavanaAnaGaaya Namah
अमृतांशवे नमः
Om Amruthaamshave Namah
भास्करप्रभाय नमः
Om Bhaaskara Prabhaaya Namah
ब्रह्मचर्यतपश्चर्यादिसुवृताय नमः
Om BrahmaCharya Thapashcharyaadhi Suvrudhaaya Namah
सत्यधर्मपरायणाय नमः 
Om Sathya Dharma ParaayaNaaya Namah
सिद्धेश्वराय नमः
Om SiDdheshVaraaya Namah
सिद्धसंकल्पाय नमः
Om SiDha Sankalpaaya Namah
योगेश्वराय नमः
Om Yogheshvaraaya Namah
भगवते नमः
Om Bhagavathe Namah
भक्तवत्सलाय नमः
Om Bhaktha Vathsalaaya Namah
सत्पुरुषाय नमः
Om SathPuruShaaya Namah
पुरुषोत्तमाय नमः
Om PuruShoththaMaaya Namah
सत्य तत् बोधकाय नमः
Om Sathya Thathwa BhoDhakaaya Namah
कामादि षङ्वैरिध्वंसिने नमः
Om Kaamadhi ShadVairi Dhwamsine Namah
अभेदानन्दानुभवप्रदाय नमः
Om AbhedhaAnandaanuBhava Pradhaaya Namah
समसर्वमतसंमताय नमः
Om Sama Sarva Matha SamMathaaya Namah
श्री दक्षिणामूर्तये नमः
Om Shri Dakshinaa Moorthaye Namah
श्री वेंकटेशरमणाय नमः
Om Shri VenkateSa Ramanaaya Namah
अद् भुतानन्दचर्याय नमः
Om AthBhuthaananda Charyaaya Namah
प्रपत्रार्तिहराय नमः
Om PrapanNaarthi Haraaya Namah
संसारसर्वदुःखक्षयकराय नमः
Om Samsaara Sarva DuhkhaKShaya Karaaya Namah
सर्ववित् सर्वतोमुख़ाय नमः
Om SarvaVith Sarvatho Mukhaaya Namah
सर्वान्तब॔हिःस्थिताय नमः
Om SarvaaNthar BahihSthithaaya Namah
सर्वमंगलकराय नमः
Om Sarva Mangala Karaaya Namah
सर्वाभीष्टप्रदाय नमः
Om SarvaAbheeshta Pradhaaya Namah
समरससन्मार्गस्थापनाय नमः
Om Samarasa Sanmaarga Sthapanaaya Namah
श्री समर्थसद् गुरू साईनाथाय नमः
Om Shri Samartha Guru Sai Nathaaya Namah

No comments:

Post a Comment